Explicação do prajna paramita

496 palavras 2 páginas
Prajna-paramita Hrdaya por IMEE OOI

OM NAMO BHAGAVATYAI ARYA-PRAJNAPARAMITAYAI

ARYA VALOKITESHVARO BODHISATTVO GAMBHIRAM
PRAJNAPARAMITA CHARYAM CHARAMANO
VYAVALOKAYATI SMA PANCHA SKANDHAS TAMSH CHA
SVABHAVA SHUNYAN PASHYATI SMA

IHA SHARIPUTRA RUPAM SHUNYATA SHUNYATA EVA RUPAM
RUPAN NA PRITHAK SHUNYATA
SHUNYATAYA NA PRITHAK RUPAM
YAD RUPAM SA SHUNYATA
YA SHUNYATA TAD RUPAM
EVAM EVA VEDANA SAMJNA SAMSKARA VIJNANAM

IHA SHARIPUTRA SARVA DHARMA SHUNYATA LAKSHANA
ANUTPANNA ANIRUDDHA AMALA AVIMALA ANUNA APARIPURNAH
TASMAT SHARIPUTRA SHUNYATAYAM NA RUPAM
NA VEDANA NA SAMJNA NA SAMSKARA NA VIJNANAM
NA CHAKSHU SHROTRA GHRANA JIHVA KAYA MANAMSI
NA RUPA SHABDA GANDHA RASA SPRASHTAVYA DHARMAH
NA CHAKSHUR DHATUR YAVAN NA MANO VIJNANAM DHATUH
NA AVIDYA NA AVIDYA KSHAYO YAVAN JARA MARANAM
NA JARA MARANA KSHAYO NA DUHKHA SAMUDAYA NIRODHA MARGA
NA JNANAM NA PRAPTIR NA BHISMAYA TASMAI NA APRAPTIH

TASMAT SHARIPUTRA APRAPTIVAD BODHISATTVO
PRAJNAPARAMITAM ASHRITYA
VIHARATYA CHITTA VARANAH
CHITTA AVARANA NASTITVAD ATRASTO

VIPARYASA ATIKRANTO NISHTHA NIRVANA PRAPTAH

TRYADHVA VYAVASTHITAH SARVA BUDDHAH
PRAJNAPARAMITAM ASHRITYA ANUTTARAM
SAMYAK SAMBODHIM ABDHISAMBUDDHAH

TASMAT JNATAVYAM PRAJNAPARAMITA MAHA MANTRO
MAHA VIDYA MANTRO 'NUTTARA MANTRO SAMASAMA MANTRAH
SARVA DUHKHA PRASHAMANAH SATYAM AMITHYATVAT
PRAJNAPARAMITAYAM UKTO MANTRAH TADYATHA
GATE GATE PARAGATE PARASAMGATE BODHI SVAHA

ITY ARYA PRAJNAPARAMITA HRIDAYAM SAMAPTAM

Traduçao

OM, homenagem à venerável perfeição da sabedoria!

Quando o bodhisattva Avalokiteshvara praticava profundamente a perfeição da sabedoria, viu claramente que os cinco agregados [forma, sensações, percepções, vontade, consciência] são vazios em sua natureza. Assim, libertou-se de todas as tristezas e sofrimentos.

Ó Shariputra, a forma não é diferente do vazio, o vazio não é diferente da forma. A forma é somente o vazio, o vazio é somente a forma. As sensações, percepções, vontade e consciência

Relacionados

  • Sutra
    57510 palavras | 231 páginas
  • Budismo - FFLCH USP
    3337 palavras | 14 páginas
  • wereytr
    118674 palavras | 475 páginas
  • Budismo
    104360 palavras | 418 páginas
  • lalitavistara sutra - a historia de buda
    61990 palavras | 248 páginas
  • Trabalhos feitos
    24969 palavras | 100 páginas
  • numerologia
    14838 palavras | 60 páginas
  • Zelotes
    27192 palavras | 109 páginas
  • Do eu ao não-eu
    54354 palavras | 218 páginas
  • O Sagrado - Rudolf Otto
    74053 palavras | 297 páginas